Saptadaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सप्तदशमः

17



143. sthaviro subhūti paripṛcchati lokanāthaṃ

araṇāya liṅga bhaṇahī guṇasāgarāṇām|

avivartiyā yatha bhavanti mahānubhāvā

tāṃ vyākuruṣva jinaguṇāna pradeśamātram||1||



144. nānātvasaṃjñavigatā gira yuktabhāṇī

na ca anya te śramaṇa brāhmaṇa āśrayanti|

triyapāyavarjita vidū sadakāli bhonti

daśabhiśca te kuśalakarmapathebhi yuktā||2||



145. dharmaṃ nirāmiṣu jagasyanuśāsayanti

ekāntadharmaniyatāḥ sada snigdhavākyāḥ|

sthiticaṃkramaṃ śayaniṣadya susaṃprajānā

yugamātraprekṣiṇa vrajantyabhrāntacintā||3||



146. śuciśaucaambaradharā trivivekaśuddhā

na ca lābhakāma vṛṣabhā sada dharmakāmāḥ|

mārasyatītaviṣayā aparapraṇeyā

catudhyānadhyāyi na ca niśrita tatra dhyāne||4||



147. na ca kīrtikāma na ca krodhaparītacittā

gṛhibhūta nitya anadhyoṣita sarva vastuṃ|

na ca jīvikāviṣayabhoga gaveṣayanti

abhicāramantra na ca istriprayogamantrāḥ||5||



148. na ca ādiśanti puruṣaiḥ striya icchakarmāṃ

pravivikta prajñavarapāramitābhiyuktāḥ|

kalahāvivādavigatā dṛḍhamaitracittā

sarvajñakāma sada śāsani nimnacittāḥ||6||



149. pratyantamlecchajanavarjitaantadeśāḥ

svakabhūmi kāṅkṣavigatāḥ sada merukalpāḥ|

dharmārtha jīvita tyajanti prayuktayogā

avivartiyāna imi liṅga prajānitavyā||7||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmavinivartanīyaliṅgākāraparivarto nāma saptadaśamaḥ||